ABC

Шива стути - Шива манаса пуджа
текст песни

25

0 человек. считает текст песни верным

0 человек считают текст песни неверным

Шива стути - Шива манаса пуджа - оригинальный текст песни, перевод, видео

ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1||

Преподношу Тебе в мыслях асану, прохладную воду и божественные одежды,
Преподношу разнообразные украшения, мускус, смешанный с сандаловой пастой.
Жасмин и чампаку вместе с листьями бильвы, цветы и благовония, светильник,
Созданные в моем сердце, прими, о Господь Пашупати, Преисполненный сострадания!

sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2||

В богато украшенной девятью драгоценными камнями чаше подношу сладкий рис с гхи,
Пять видов угощения из молока и дахи, сок из плода рамбха,
Блюдо из овощей, воду, блестящий сахар, похожий на камфору, бетель -
Все это я создал в своем уме с любовью [к Тебе], о Господь!

chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3||

Балдахин, опахало из двух хвостов яка, веер, чистое зеркало, искусную игру на вине,
Бхери, мриданге, кахале, песни и танец предлагаю Тебе,
Простираюсь всем телом, складываю разнообразнейшие стотры -
Все это создаю для Тебя в своем уме, прими же это поклонение, о Господь!

ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4||

Ты — мое Я, Гириджа — мой разум, мои пять пран — Твои спутники, мое тело — Твой дом,
Все мои чувства и удовольствия — пуджа Тебе, мой сон — состояние самадхи,
Куда бы я ни пошел, каждый шаг — прадакшина Тебе, все мои слова — воспевание Тебя,
Все, что бы я ни делал, делается, чтобы доставить Тебе удовольствие, о Шамбхо!

karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
śravaṇanayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvametatkśamasva |
jaya jaya karuṇābdhe śrīmahādevaśambho || 5||

Какие бы грехи ни были порождены моими руками, стопами, речью, действиями,
Слухом, зрением и умом,
Описаны они или нет, прости меня за все из них!
Слава, слава Тебе, о Всеблагой, Всемилостивый Бог богов!
Ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānānaratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
Jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ deva dayānidhe palection hṛtkalpitaṁ gṛhyatām || 1 ||

I present to you in my thoughts asana, cool water and divine clothes,
I present a variety of jewelry, musk mixed with sandalwood paste.
Jasmine and champakak along with bilva leaves, flowers and incense, lamp,
Created in my heart, accept, O Lord of Pashupati, full of compassion!

sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
bhakáyaṁ pañcavidhaṁ Payodadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
Tāmbūlaṁ manasā Mayā viracitaṁ bhaktyā prabho svīkuru || 2 ||

In a richly decorated with nine precious stones, I am more likely to bring a sweet rice from a ghee,
Five types of treats from milk and dahi, juice from the fetus of Rambha,
A dish of vegetables, water, shiny sugar similar to camphor, Betel -
I created all this in my mind with love [to you], oh Lord!

Chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyettsamastaṁ Mayā
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3 ||

A canopy, a fan of two tails, a fan, a clean mirror, a skilled game at wine,
Bheri, Mridang, Kahala, Songs and Dance I offer you,
I stretch with my whole body, fold the diverse reinforcements -
I create all this for you in my mind, but accept this worship, oh the Lord!

ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
pūjā te viṣayopabhogaraacanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4 ||

You are my me, Girija - my mind, my five prana are your companions, my body is your house,
All my feelings and pleasures - Puja to you, my dream is the state of Samadhi,
Wherever I go, every step is Pradakshin to you, all my words are a chanting you,
Everything that I do is done to give you pleasure, about Shambho!

karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
śRavaṇanayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvametkámasva |
jaya jaya karuṇābdhe śrīmahādevaśambho || 5 ||

No matter what sins are generated by my hands, feet, speech, actions,
Hearing, vision and mind,
They are described or not, forgive me for all of them!
Glory, glory to you, about all -bearing, the all -mall God of the gods!
Верный ли текст песни?  Да | Нет