ABC

защитная ведическая мантра - Нарасимха кавача мантра
текст песни

31

0 человек. считает текст песни верным

0 человек считают текст песни неверным

защитная ведическая мантра - Нарасимха кавача мантра - оригинальный текст песни, перевод, видео

nRsiMha-kavacaM vakSye
prahlAdenoditaM purA
sarva-rakSa-karaM punyaM
sarvopadrava-nAzanam
sarva-sampat-karaM caiva
svarga-mokSa-pradAyakam
dhyAtvA nRsiMhaM devezaM
hema-siMhAsana-sthitam

vivRtAsyaM tri-nayanaM
zarad-indu-sama-prabham
lakSmyAliGgita-vAmAGgam
vibhUtibhir upAzritam

catur-bhujaM komalAGgaM
svarNa-kuNDala-zobhitam
saroja-zobitoraskaM
ratna-keyUra-mudritam

tapta-kAJcana-sankAzaM
pIta-nirmala-vAsasam
indrAdi-sura-mauliSThaH
sphuran mANikya-dIptibhiH

virAjita-.-dvandvaM
zaGkha-cakrAdi-hetibhiH
garutmatA ca vinayAt
stUyamAnaM mudAnvitam

sva-hRt-kamala-samvAsaM
kRtvA tu kavacaM pathet
nRsiMho me ziraH pAtu
loka-rakSArtha-sambhavaH

sarvago ‘pi stambha-vAsaH
phalaM me rakSatu dhvanim
nRsiMho me dRzau pAtu
soma-sUryAgni-locanaH

smRtaM me pAtu nRhariH
muni-vArya-stuti-priyaH
nAsaM me siMha-nAzas tu
mukhaM lakSmI-mukha-priyaH

sarva-vidyAdhipaH pAtu
nRsiMho rasanaM mama
vaktraM pAtv indu-vadanaM
sadA prahlAda-vanditaH

nRsiMhah pAtu me kaNThaM
skandhau bhU-bhRd ananta-kRt
divyAstra-zobhita-bhujaH
nRsiMhaH pAtu me bhujau

karau me deva-varado
nRsiMhaH pAtu sarvataH
hRdayaM yogi-sAdhyaz ca
nivAsaM pAtu me hariH

madhyaM pAtu hiraNyAkSa-
vakSaH-kukSi-vidAraNaH
nAbhiM me pAtu nRhariH
sva-nAbhi-brahma-saMstutaH

brahmANDa-koTayaH kaTyAM
yasyAsau pAtu me kaTim
guhyaM me pAtu guhyAnAM
mantrAnAM guhya-rUpa-dRk

UrU manobhavaH pAtu
jAnunI nara-rUpa-dRk
jaGghe pAtu dharA-bhara-
hartA yo ‘sau nR-kezarI

sura-rAjya-pradaH pAtu
pAdau me nRharIzvaraH
sahasra-zIrSA-puruSaH
pAtu me sarvazas tanum

manograH pUrvataH pAtu
mahA-vIrAgrajo ‘gnitaH
mahA-viSNur dakSiNe tu
mahA-jvalas tu nairRtaH

pazcime pAtu sarvezo
dizi me sarvatomukhaH
nRsiMhaH pAtu vAyavyAM
saumyAM bhUSaNa-vigrahaH

IzAnyAM pAtu bhadro me
sarva-maGgala-dAyakaH
saMsAra-bhayataH pAtu
mRtyor mRtyur nR-kezarI

idaM nRsiMha-kavacaM
prahlAda-mukha-maNDitam
bhaktimAn yaH pathenaityaM
sarva-pApaiH pramucyate

putravAn dhanavAn loke
dIrghAyur upajAyate
yaM yaM kAmayate kAmaM
taM taM prApnoty asaMzayam

sarvatra jayam Apnoti
sarvatra vijayI bhavet
bhUmy antarIkSa-divyAnAM
grahAnAM vinivAraNam

vRzcikoraga-sambhUta-
viSApaharaNaM param
brahma-rAkSasa-yakSANAM
dUrotsAraNa-kAraNam

bhuje vA tala-pAtre vA
kavacaM likhitaM zubham
kara-mUle dhRtaM yena
sidhyeyuH karma-siddhayaH

devAsura-manuSyeSu
svaM svam eva jayaM labhet
eka-sandhyaM tri-sandhyaM vA
yaH paThen niyato naraH

sarva-maGgala-maGgalyaM
bhuktiM muktiM ca vindati
dvA-triMzati-sahasrANi
pathet zuddhAtmanAM nRNAm

kavacasyAsya mantrasya
mantra-siddhiH prajAyate
anena mantra-rAjena
kRtvA bhasmAbhir mantrAnAm

tilakaM vinyased yas tu
tasya graha-bhayaM haret
tri-vAraM japamAnas tu
dattaM vAryAbhimantrya ca

prasayed yo naro mantraM
nRsiMha-dhyAnam Acaret
tasya rogaH praNazyanti
ye ca syuH kukSi-sambhavAH

garjantaM gArjayantaM nija-bhuja-patalaM sphoTayantaM hatantaM
rUpyantaM tApayantaM divi bhuvi ditijaM kSepayantam kSipantam
krandantaM roSayantaM dizi dizi satataM saMharantaM bharantaM
vIkSantaM pUrNayantaM kara-nikara-zatair divya-siMhaM namAmi

iti zrI-brahmANDa-purANe prahlAdoktaM zrI-nRsiMha-kavacaM sampUrNam
Nrsimha-Kavacam Vaksye
Прахладенодитам Пура
Сарва-Ракса-Карам Пуньям
Сарвопадрава-Назанам
Сарва-Сампат-Карам Кайва
Сварга-мокса-прадейкам
Dhyatva nrsimham devezam
Хема-симасана-ситам

Vivrtasyam Tri-Nayanam
Зарад-индус-сама-прабхэм
Laksmyaliggita-Vamaggam
Вибхутибхир Упазритам

Catur-Bhujam Komalaggam
Сварна-Кундала-зобхитам
Сароджа-Зобатоскам
Ратна-Кейра-Мудритам

Тапта-Каджкана-Санказам
Пита-Нирмала-Васасам
Индради-сура-Мулистхах
Спуран Маникя-Диптибхих

Virajita -.- Dvandvam
Zagkha-Cakradi-Hetibhih
Garutmata CA Vinayat
Stuyamanam Mudanvitam

SVA-HRT-KAMALA-SAMVASAM
krtva tu kavacam pathet
nrsimho me Zirah Patu
Лока-Раксартха-Самбхава

Сарваго, почему пи Стамбха-Васах
Phalam me raksatu dhvanim
nrsimho me drzau patu
Сома-Сурьягни-Локана

Smrtam me patu nrharih
Муни-Варья-Стюти-Прия
Насам я сима-назасы Ту
Мукхэм Лакшми-Муха-Прия

Sarva-Vidyadhipah Patu
Nrsimho Rasanam Mama
Вактрам Патв Инду-Ваданам
Сада Прахлада-Вандита

nrsimhah patu me kantham
Скандхау Бху-Бхрд Ананта-Крт
Divyastra-Zobhita-Bhujah
nrsimhah patu me bhujau

Карау я, дева-варадо
Nrsimhah Patu Sarvatah
hrdayam йоги-садхьяз ca
Нивасам Пату меня Харих

Мадхьям Пату Хираньякса-
Вакса-куки-Видарана
Набхим я Пату Нрхарих
SVA-NABHI-BRAHMA-SAMSTUTAH

Брахманда-Котайх Катьям
Yasyasau Patu Me Katim
guhyam me patu guhyanam
Mantranam guhya-rupa-drk

Уру Манообхава Пату
Januni nara-rupa-drk
Ягге Пату дхара-бхара-
Harta Yo Sau Nr-Kezari

Сурра-Раджья-Прада Пату
Padau Me Nrharizvarah
Сахасра-Зирса-Пуруса
Пату меня Сарвазас Танум

Маногра Пурвата Пату
Маха-Вираграджо, почему Гнита
Маха-Виснур Даксин Ту
Маха-Джалас Ту Найртта

Pazcime Patu Sarvezo
Дизи я Сарватомуха
Nrsimhah Patu Vayavyam
Saumyam Bhusana-Vigrahah

Изаньям Пату Бхадро меня
Сарва-Маггала-Дэйка
Самсара-Бхайата Пату
MRTYOR MRTYUR NR-KEZARI

Idam Nrsimha-Kavacam
Прахлада-Муха-Мандитам
Bhaktiman Yah Pathenaityam
SARVA-PAPAIH PRAMUCYATE

Путраван Дханаван Локе
Dirghayur upajayate
Yam Yam Kamayate Kamam
Тэм Тэм Прапноти Асамзаям

Сарватра Джаям Апноти
Сарватра Виджайя Бхавет
Bhumy Antariksa-Divyanam
Грханам Виниваранам

vrzcikoraga-sambhuta-
Visapaharanam Param
Брахма-Раксаса-Яксанам
Дуроцрана-Каранам

Bhuje va tala-patre va
Кавакам Лихитам Зубхэм
Кара-Мул Дхртам Йена
Sidhyeyuh Karma-Siddhayah

Devasura-Manusyesu
SVAM SVAM EVA Jayam Labte
Эка-Сандхьям Три-Сандхьям В.А.
Yah Pathen Niyato Narah

Сарва-Маггала-Маггальям
Bhuktim Muktim Ca Vindati
DVA-Trimzati-Sahasrani
ПАТЕТ ЗУДДХАТМАНАМ НРНАМ

Kavacasyasya mantrasya
Мантра-Сиддхих Праджаяте
Анена Мантра-Раджана
Krtva bhasmabhir mantranam

Тилакам винасеил яс Ту
Тасья Граха-Бхайам Гарет
Tri-Varam Japamanas Tu
Dattam varyabhimantraa ca

Prasayed yo naro mantram
NRSIMHA-DHYANAM ACARET
Тасья Рога Праназинти
Ye Ca Syuh Kuksi-Sambhavah

Garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam
Rupyantam tapayantam divi bhuvi ditijam ksepayantam ksipantam
Krandantam Rosayantam Dizi Dizi Satatam Samharantam Bharantam
Viksantam Purnayantam Kara-Nikara-Zatair Divya-Simham Namami

Itti Zri-Brahmanda-Purane Prahladoktam Zri-Nrsimha-Kavacam Sampurnam
Верный ли текст песни?  Да | Нет